8. Yāgudāyakatthera-apadānaṃ

149. “Atithiṃ [atītaṃ (ka.)] me gahetvāna, agacchiṃ gāmakaṃ tadā;
sampuṇṇanadikaṃ disvā, saṅghārāmaṃ upāgamiṃ.
150. “Āraññakā dhutadharā, jhāyino lūkhacīvarā;
vivekābhiratā dhīrā, saṅghārāme vasanti te.
151. “Gati tesaṃ upacchinnā, suvimuttāna tādinaṃ;
piṇḍāya te na gacchanti, oruddhanaditāya hi [oruddhanadikāyatiṃ (syā.)].
152. “Pasannacitto sumano, vedajāto katañjalī;
taṇḍulaṃ me gahetvāna, yāgudānaṃ adāsahaṃ.
153. “Pañcannaṃ yāguṃ datvāna, pasanno sehi pāṇibhi;
sakakammābhiraddhohaṃ, tāvatiṃsamagacchahaṃ.
154. “Maṇimayañca me byamhaṃ, nibbatti tidase gaṇe;
nārīgaṇehi sahito, modāmi byamhamuttame.
155. “Tettiṃsakkhattuṃ devindo, devarajjamakārayiṃ;
tiṃsakkhattuṃ cakkavattī, mahārajjamakārayiṃ.
156. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
devaloke manusse vā, anubhotvā sayaṃ [yasaṃ (syā.)] ahaṃ.
157. “Pacchime bhave sampatte, pabbajiṃ anagāriyaṃ;
saha oropite kese, sabbaṃ sampaṭivijjhahaṃ.
158. “Khayato vayato cāpi, sammasanto kaḷevaraṃ;
pure sikkhāpadādānā, arahattamapāpuṇiṃ.
159. “Sudinnaṃ me dānavaraṃ, vāṇijjaṃ sampayojitaṃ;
teneva yāgudānena, pattomhi acalaṃ padaṃ.
160. “Sokaṃ pariddavaṃ byādhiṃ, darathaṃ cittatāpanaṃ;
nābhijānāmi uppannaṃ, yāgudānassidaṃ phalaṃ.
161. “Yāguṃ saṅghassa datvāna, puññakkhette anuttare;
pañcānisaṃse anubhomi, aho yāgusuyiṭṭhatā.
162. “Abyādhitā rūpavatā, khippaṃ dhammanisantitā [nibujjhitā (syā.)];
lābhitā annapānassa, āyu pañcamakaṃ mama.
163. “Yo koci vedaṃ janayaṃ, saṅghe yāguṃ dadeyya so;
imāni pañca ṭhānāni, paṭigaṇheyya paṇḍito.
164. “Karaṇīyaṃ kataṃ sabbaṃ, bhavā ugghāṭitā mayā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
165. “So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;
namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.
166. “Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, yāgudānassidaṃ phalaṃ.
167. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
168. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
169. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti;

yāgudāyakattherassāpadānaṃ aṭṭhamaṃ;