9. Patthodanadāyakatthera-apadānaṃ

170. “Vanacārī pure āsiṃ, satataṃ vanakammiko;
patthodanaṃ gahetvāna, kammantaṃ agamāsahaṃ.
171. “Tatthaddasāsiṃ sambuddhaṃ, sayambhuṃ aparājitaṃ;
vanā piṇḍāya nikkhantaṃ, disvā cittaṃ pasādayiṃ.
172. “Parakammāyane [vayakammāyane (ka.)] yutto, puññañca me na vijjati;
ayaṃ patthodano atthi, bhojayissāmahaṃ [bhojayissāmi maṃ (syā.)] muniṃ.
173. “Patthodanaṃ gahetvāna, sayambhussa adāsahaṃ;
mama nijjhāyamānassa, paribhuñji tadā muni.
174. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
175. “Chattiṃsakkhattuṃ devindo, devarajjamakārayiṃ;
tettiṃsakkhattuṃ rājā ca, cakkavattī ahosahaṃ.
176. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
sukhito yasavā homi, patthodanassidaṃ phalaṃ.
177. “Bhavābhave saṃsaranto, labhāmi amitaṃ dhanaṃ;
bhoge me ūnatā natthi, patthodanassidaṃ phalaṃ.
178. “Nadīsotapaṭibhāgā bhogā nibbattare mama;
parimetuṃ na sakkomi, patthodanassidaṃ phalaṃ.
179. “Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;
tenāhaṃ sukhito homi, patthodanassidaṃ phalaṃ.
180. “Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, patthodanassidaṃ phalaṃ.
181. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
182. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
183. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthāti;

patthodanadāyakattherassāpadānaṃ navamaṃ;