10. Mañcadāyakatthera-apadānaṃ

184. “Parinibbute kāruṇike, siddhatthe lokanāyake;
vitthārike pāvacane, devamānusasakkate.
185. “Caṇḍālo āsahaṃ tattha, āsandipīṭhakārako;
tena kammena jīvāmi, tena posemi dārake.
186. “Āsandiṃ sukataṃ katvā, pasanno sehi pāṇibhi;
sayamevupagantvāna, bhikkhusaṅghassadāsahaṃ.
187. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
188. “Devalokagato santo, modāmi tidase gaṇe;
sayanāni mahagghāni, nibbattanti yadicchakaṃ.
189. “Paññāsakkhattuṃ devindo, devarajjamakārayiṃ;
asītikkhattuṃ rājā ca, cakkavattī ahosahaṃ.
190. “Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
sukhito yasavā homi, mañcadānassidaṃ phalaṃ.
191. “Devalokā cavitvāna, emi ce mānusaṃ bhavaṃ;
mahārahā susayanā, sayameva bhavanti me.
192. “Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
ajjāpi sayane kāle [sayanakāle (syā.)], sayanaṃ upatiṭṭhati.
193. “Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.
194. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
195. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
196. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo

abhāsitthāti;

mañcadāyakattherassāpadānaṃ dasamaṃ;

bhaddālivaggo bācattālīsamo;

tassuddānaṃ–
bhaddālī ekachatto ca, tiṇasūlo ca maṃsado;
nāgapallaviko dīpī, ucchaṅgi yāgudāyako.
Patthodanī mañcadado, gāthāyo gaṇitā ciha;
dvesatāni ca gāthānaṃ, gāthā cekā taduttari.