10. Kapparukkhiyatthera-apadānaṃ

108. “Siddhatthassa bhagavato, thūpaseṭṭhassa sammukhā;
vicittadusse lagetvā [laggetvā (sī. syā.)], kapparukkhaṃ ṭhapesahaṃ.
109. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sobhayanto mama dvāraṃ, kapparukkho patiṭṭhati.
110. “Ahañca parisā ceva, ye keci mama vassitā [nissitā (sī.)];
tamhā dussaṃ gahetvāna, nivāsema mayaṃ sadā [tadā (syā.)].
111. “Catunnavutito kappe, yaṃ rukkhaṃ ṭhapayiṃ ahaṃ;
duggatiṃ nābhijānāmi, kapparukkhassidaṃ phalaṃ.
112. “Ito ca sattame kappe, suceḷā aṭṭha khattiyā;
sattaratanasampannā, cakkavattī mahabbalā.
113. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā kapparukkhiyo thero imā gāthāyo abhāsitthāti;

kapparukkhiyattherassāpadānaṃ dasamaṃ;

kuṇḍadhānavaggo catuttho;

tassuddānaṃ–
kuṇḍasāgatakaccānā, udāyī mogharājako;
adhimutto lasuṇado, āyāgī dhammacakkiko;
kapparukkhī ca dasamo, gāthā dvayadasasataṃ [gāthāyo dvādasasataṃ (sī.)].