5. Upālivaggo

1. Bhāgineyyupālitthera-apadānaṃ

1. “Khīṇāsavasahassehi parivuto [pareto (ka. aṭṭha)] lokanāyako;
vivekamanuyutto so, gacchate paṭisallituṃ.
2. “Ajinena nivatthohaṃ, tidaṇḍaparidhārako;
bhikkhusaṅghaparibyūḷhaṃ, addasaṃ lokanāyakaṃ.
3. “Ekaṃsaṃ ajinaṃ katvā, sire katvāna añjaliṃ;
sambuddhaṃ abhivādetvā, santhaviṃ lokanāyakaṃ.
4. “Yathāṇḍajā ca saṃsedā, opapātī jalābujā;
kākādipakkhino sabbe, antalikkhacarā sadā.
5. “Ye keci pāṇabhūtatthi, saññino vā asaññino;
sabbe te tava ñāṇamhi, anto honti samogadhā.
6. “Gandhā ca pabbateyyā ye, himavantanaguttame;
sabbe te tava sīlamhi, kalāyapi na yujjare.
7. “Mohandhakārapakkhando, ayaṃ loko sadevako;
tava ñāṇamhi jotante, andhakārā vidhaṃsitā.
8. “Yathā atthaṅgate sūriye, honti sattā tamogatā;
evaṃ buddhe anuppanne, hoti loko tamogato.
9. “Yathodayanto ādicco, vinodeti tamaṃ sadā;
tatheva tvaṃ buddhaseṭṭha, viddhaṃsesi tamaṃ sadā.
10. “Padhānapahitattosi buddho loke sadevake;
tava kammābhiraddhena, tosesi janataṃ bahuṃ.
11. “Taṃ sabbaṃ anumoditvā, padumuttaro mahāmuni;
nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.
12. “Abbhuggantvāna sambuddho, mahesi padumuttaro;
antalikkhe ṭhito satthā, imā gāthā abhāsatha.
13. “Yenidaṃ thavitaṃ ñāṇaṃ, opammehi samāyutaṃ;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
14. “‘Aṭṭhārasañca khattuṃ so, devarājā bhavissati;
pathabyā rajjaṃ tisataṃ, vasudhaṃ āvasissati.
15. “‘Pañcavīsatikkhattuñca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
16. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
17. “‘Tusitā hi cavitvāna, sukkamūlena codito;
hīnova jātiyā santo, upāli nāma hessati.
18. “‘So pacchā pabbajitvāna, virājetvāna pāpakaṃ;
sabbāsave pariññāya, nibbāyissatināsavo.
19. “‘Tuṭṭho ca gotamo buddho, sakyaputto mahāyaso;
vinayādhigataṃ tassa, etadagge ṭhapessati’.
20. “Saddhāyāhaṃ pabbajito, katakicco anāsavo;
sabbāsave pariññāya, viharāmi anāsavo.
21. “Bhagavā cānukampī maṃ, vinayehaṃ visārado;
sakakammābhiraddho ca, viharāmi anāsavo.
22. “Saṃvuto pātimokkhamhi, indriyesu ca pañcasu;
dhāremi vinayaṃ sabbaṃ, kevalaṃ ratanākaraṃ [ratanaggharaṃ (ka.)].
23. “Mamañca guṇamaññāya, satthā loke anuttaro;
bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.
24. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā upālithero imā gāthāyo abhāsitthāti.

Bhāgineyyupālittherassāpadānaṃ paṭhamaṃ.