2. Soṇakoḷivisatthera-apadānaṃ

25. “Anomadassissa munino, lokajeṭṭhassa tādino;
sudhāya lepanaṃ katvā, caṅkamaṃ kārayiṃ ahaṃ.
26. “Nānāvaṇehi pupphehi, caṅkamaṃ santhariṃ ahaṃ;
ākāse vitānaṃ katvā, bhojayiṃ buddhamuttamaṃ.
27. “Añjaliṃ paggahetvāna, abhivādetvāna subbataṃ [pupphakaṃ (ka.)];
dīghasālaṃ bhagavato, niyyādesimahaṃ tadā.
28. “Mama saṅkappamaññāya, satthā loke anuttaro;
paṭiggahesi bhagavā, anukampāya cakkhumā.
29. “Paṭiggahetvāna sambuddho, dakkhiṇeyyo sadevake;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
30. “‘Yo so haṭṭhena cittena, dīghasālaṃ adāsi [akāsi (sī.)] me;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
31. “‘Imassa maccukālamhi, puññakammasamaṅgino;
sahassayuttassaratho, upaṭṭhissati tāvade.
32. “‘Tena yānenayaṃ poso, devalokaṃ gamissati;
anumodissare devā, sampatte kusalabbhave [kusale bhave (sī. syā.)].
33. “‘Mahārahaṃ byamhaṃ seṭṭhaṃ, ratanamattikalepanaṃ;
kūṭāgāravarūpetaṃ, byamhaṃ ajjhāvasissati.
34. “‘Tiṃsakappasahassāni, devaloke ramissati;
pañcavīsati kappāni, devarājā bhavissati.
35. “‘Sattasattatikkhattuñca, cakkavattī bhavissati;
yasodharasanāmā [yasedharā samānā (sī.)] te, sabbepi ekanāmakā.
36. “‘Dve sampattī anubhotvā, vaḍḍhetvā [cinitvā (syā.)] puññasañcayaṃ;
aṭṭhavīsatikappamhi, cakkavattī bhavissati.
37. “‘Tatrāpi byamhaṃ pavaraṃ, vissakammena māpitaṃ;
dasasaddāvivittaṃ taṃ, puramajjhāvasissati.
38. “‘Aparimeyye ito kappe, bhūmipālo mahiddhiko;
okkāko nāma nāmena, rājā raṭṭhe bhavissati.
39. “‘Soḷasitthisahassānaṃ, sabbāsaṃ pavarā ca sā [pavarāva yā (syā.), pavarā piyā (?)];
Abhijātā khattiyānī, nava putte janessati.
40. “‘Nava putte janetvāna, khattiyānī marissati;
taruṇī ca piyā kaññā, mahesittaṃ karissati.
41. “‘Okkākaṃ tosayitvāna, varaṃ kaññā labhissati;
varaṃ laddhāna sā kaññā, putte pabbājayissati.
42. “‘Pabbājitā ca te sabbe, gamissanti naguttamaṃ;
jātibhedabhayā sabbe, bhaginīhi vasissare [saṃvasissare (sī.)].
43. “‘Ekā ca kaññā byādhīhi, bhavissati parikkhatā [purakkhatā (syā. ka.)];
mā no jāti pabhijjīti, nikhaṇissanti khattiyā.
44. “‘Khattiyo nīharitvāna, tāya saddhiṃ vasissati;
bhavissati tadā bhedo, okkākakulasambhavo.
45. “‘Tesaṃ pajā bhavissanti, koḷiyā nāma jātiyā;
tattha mānusakaṃ bhogaṃ, anubhossatinappakaṃ.
46. “‘Tamhā kāyā cavitvāna, devalokaṃ gamissati;
tatrāpi pavaraṃ byamhaṃ, labhissati manoramaṃ.
47. “‘Devalokā cavitvāna, sukkamūlena codito;
āgantvāna manussattaṃ, soṇo nāma bhavissati.
48. “‘Āraddhavīriyo pahitatto, padahaṃ satthu sāsane;
sabbāsave pariññāya, nibbāyissatināsavo.
49. “‘Anantadassī bhagavā, gotamo sakyapuṅgavo;
visesaññū mahāvīro, aggaṭṭhāne ṭhapessati’.
50. “Vuṭṭhamhi deve caturaṅgulamhi, tiṇe anilerita-aṅgaṇamhi;
ṭhatvāna yogassa payuttatādino, tatottariṃ pāramatā na vijjati.
51. “Uttame damathe danto, cittaṃ me supaṇīhitaṃ;
bhāro me ohito sabbo, nibbutomhi anāsavo.
52. “Aṅgīraso mahānāgo, abhijātova kesarī;
bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.
53. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā soṇo koḷiviso [koḷiyavesso (sī. syā.), koṭikaṇṇo (ka.)] thero imā gāthāyo abhāsitthāti;

soṇakoḷivisattherassāpadānaṃ dutiyaṃ;