3. Kāḷigodhāputtabhaddiyatthera-apadānaṃ

54. “Padumuttarasambuddhaṃ mettacittaṃ mahāmuniṃ;
upeti janatā sabbā, sabbalokagganāyakaṃ.
55. “Sattukañca baddhakañca [vatthaṃ senāsanañceva (sī.), sattukañca padakañca (sī. aṭṭha.), sattukañca pavākañca (syā.)], āmisaṃ pānabhojanaṃ;
dadanti satthuno sabbe, puññakkhette anuttare.
56. “Ahampi dānaṃ dassāmi, devadevassa tādino;
buddhaseṭṭhaṃ nimantetvā, saṅghampi ca anuttaraṃ.
57. “Uyyojitā mayā cete, nimantesuṃ tathāgataṃ;
kevalaṃ bhikkhusaṅghañca, puññakkhettaṃ anuttaraṃ.
58. “Satasahassapallaṅkaṃ, sovaṇṇaṃ gonakatthataṃ;
tūlikāpaṭalikāya, khomakappāsikehi ca;
mahārahaṃ paññāpayiṃ, āsanaṃ buddhayuttakaṃ.
59. “Padumuttaro lokavidū, devadevo narāsabho;
bhikkhusaṅghaparibyūḷho, mama dvāramupāgami.
60. “Paccuggantvāna sambuddhaṃ, lokanāthaṃ yasassinaṃ;
pasannacitto sumano, abhināmayiṃ saṅgharaṃ [sakaṃ gharaṃ (sī.)].
61. “Bhikkhūnaṃ satasahassaṃ, buddhañca lokanāyakaṃ;
pasannacitto sumano, paramannena tappayiṃ.
62. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
63. “‘Yenidaṃ āsanaṃ dinnaṃ, sovaṇṇaṃ gonakatthataṃ;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
64. “‘Catusattatikkhattuṃ so, devarajjaṃ karissati;
anubhossati sampattiṃ, accharāhi purakkhato.
65. “‘Padesarajjaṃ sahassaṃ, vasudhaṃ āvasissati;
ekapaññāsakkhattuñca, cakkavattī bhavissati.
66. “‘Sabbāsu bhavayonīsu, uccākulī [uccākule (ka.)] bhavissati;
so ca pacchā pabbajitvā, sukkamūlena codito;
bhaddiyo nāma nāmena, hessati satthu sāvako.
67. “‘Vivekamanuyuttomhi, pantasenanivāsahaṃ;
phalañcādhigataṃ sabbaṃ, cattaklesomhi ajjahaṃ.
68. “‘Mama sabbaṃ [kammaṃ (?)] Abhiññāya, sabbaññū lokanāyako;
bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ’.
69. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāya putto thero imā gāthāyo abhāsitthāti;

bhaddiyassa kāḷigodhāya puttattherassāpadānaṃ tatiyaṃ;