4. Sanniṭṭhāpakatthera-apadānaṃ

70. “Araññe kuṭikaṃ katvā, vasāmi pabbatantare;
lābhālābhena santuṭṭho, yasena ayasena ca.
71. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
vasīsatasahassehi [bhikkhusatasahassehi (syā.)], āgacchi mama santikaṃ.
72. “Upāgataṃ mahānāgaṃ [mahāvīraṃ (sī.)], jalajuttamanāmakaṃ;
tiṇasantharaṃ [tiṇattharaṃ (ka.)] paññāpetvā, adāsiṃ satthuno ahaṃ.
73. “Pasannacitto sumano, āmaṇḍaṃ pānīyañcahaṃ;
adāsiṃ ujubhūtassa, vippasannena cetasā.
74. “Satasahassito kappe [satasahasse ito kappe (sī.)], yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, āmaṇḍassa idaṃ phalaṃ.
75. “Ekatālīsakappamhi, eko āsiṃ arindamo;
sattaratanasampanno, cakkavattī mahabbalo.
76. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sanniṭṭhāpako [sannidhāpako (sī.)] thero imā gāthāyo abhāsitthāti;

sanniṭṭhāpakattherassāpadānaṃ catutthaṃ;