5. Pañcahatthiyatthera-apadānaṃ

77. “Sumedho nāma sambuddho, gacchate antarāpaṇe;
okkhittacakkhu [khittacakkhu (ka. sī. ka.)] mitabhāṇī, satimā saṃvutindriyo.
78. “Pañca uppalahatthāni, āveḷatthaṃ ahaṃsu me;
tena buddhaṃ apūjesiṃ, pasanno sehi pāṇibhi.
79. “Āropitā ca te pupphā, chadanaṃ assu satthuno;
samādhiṃsu [saṃsāviṃsu (sī.)] mahānāgaṃ, sissā ācariyaṃ yathā.
80. “Tiṃsakappasahassamhi yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
81. “Ito vīsakappasate, ahesuṃ pañca khattiyā;
hatthiyā nāma nāmena, cakkavattī mahabbalā.
82. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti;

pañcahatthiyattherassāpadānaṃ pañcamaṃ;