6. Padumacchadaniyatthera-apadānaṃ

83. “Nibbute lokanāthamhi, vipassimhaggapuggale;
suphullapadumaṃ gayha, citamāropayiṃ ahaṃ.
84. “Āropite ca citake, vehāsaṃ nabhamuggami;
ākāse chadanaṃ [ākāsacchadanaṃ (sī.)] katvā, citakamhi adhārayi.
85. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
86. “Sattatālīsito kappe, padumissaranāmako;
cāturanto vijitāvī, cakkavattī mahabbalo.
87. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā padumacchadaniyo thero imā gāthāyo abhāsitthāti.

Padumacchadaniyattherassāpadānaṃ chaṭṭhaṃ.