7. Sayanadāyakatthera-apadānaṃ
88. “Siddhatthassa bhagavato, mettacittassa tādino;
sayanaggaṃ mayā dinnaṃ, dussabhaṇḍehi [dussabhaṇḍena (syā.)] atthataṃ.
89. “Paṭiggahesi bhagavā, kappiyaṃ sayanāsanaṃ;
uṭṭhāya sayanā [āsanā (sī.)] tamhā, vehāsaṃ uggamī jino.
90. “Catunnavutito kappe, yaṃ sayanamadāsahaṃ;
duggatiṃ nābhijānāmi, sayanassa idaṃ phalaṃ.
91. “Ekapaññāsito kappe, varako [varuṇo (sī. syā.)] devasavhayo;
sattaratanasampanno, cakkavattī mahabbalo.
92. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti;
sayanadāyakattherassāpadānaṃ sattamaṃ;