8. Caṅkamanadāyakatthera-apadānaṃ

93. “Atthadassissa munino, lokajeṭṭhassa tādino;
iṭṭhakāhi cinitvāna, caṅkamaṃ kārayiṃ ahaṃ.
94. “Uccato pañcaratanaṃ, caṅkamaṃ sādhumāpitaṃ;
āyāmato hatthasataṃ, bhāvanīyyaṃ manoramaṃ.
95. “Paṭiggahesi bhagavā, atthadassī naruttamo;
hatthena pulinaṃ gayha, imā gāthā abhāsatha.
96. “‘Iminā pulinadānena, caṅkamaṃ sukatena ca;
sattaratanasampannaṃ, pulinaṃ anubhossati.
97. “‘Tīṇi kappāni devesu, devarajjaṃ karissati;
anubhossati sampattiṃ, accharāhi purakkhato.
98. “‘Manussalokamāgantvā rājā raṭṭhe bhavissati;
tikkhattuṃ cakkavattī ca, mahiyā so bhavissati’.
99. “Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, caṅkamassa idaṃ phalaṃ.
100. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā caṅkamanadāyako thero imā gāthāyo abhāsitthāti;

caṅkamanadāyakattherassāpadānaṃ aṭṭhamaṃ;