9. Subhaddatthera-apadānaṃ

101. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
janataṃ uddharitvāna, nibbāyati mahāyaso.
102. “Nibbāyante ca sambuddhe, dasasahassi kampatha;
janakāyo mahā āsi, devā sannipatuṃ tadā.
103. “Candanaṃ pūrayitvāna, tagarāmallikāhi ca;
haṭṭho haṭṭhena cittena, āropayiṃ [ālepesiṃ (sī.), āropesiṃ (syā.)] naruttamaṃ.
104. “Mama saṅkappamaññāya, satthā loke anuttaro;
nipannakova sambuddho, imā gāthā abhāsatha.
105. “‘Yo me pacchimake kāle, gandhamālena [gandhamallena (syā. ka.) napuṃsakekattaṃ manasikātabbaṃ] chādayi;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
106. “‘Ito cuto ayaṃ poso, tusitakāyaṃ gamissati;
tattha rajjaṃ karitvāna, nimmānaṃ so gamissati.
107. “‘Eteneva upāyena, datvā mālaṃ [malyaṃ (sī.), mallaṃ (syā. ka.)] varuttamaṃ;
sakakammābhiraddho so, sampattiṃ anubhossati.
108. “‘Punāpi tusite kāye, nibbattissatiyaṃ naro;
tamhā kāyā cavitvāna, manussattaṃ gamissati.
109. “‘Sakyaputto mahānāgo, aggo loke sadevake;
bodhayitvā bahū satte, nibbāyissati cakkhumā.
110. “‘Tadā sopagato santo, sukkamūlena codito;
upasaṅkamma sambuddhaṃ, pañhaṃ pucchissati tadā.
111. “‘Hāsayitvāna sambuddho, sabbaññū lokanāyako;
puññakammaṃ pariññāya, saccāni vivarissati.
112. “‘Āraddho ca ayaṃ pañho, tuṭṭho ekaggamānaso;
satthāraṃ abhivādetvā, pabbajjaṃ yācayissati.
113. “‘Pasannamānasaṃ disvā, sakakammena tositaṃ;
pabbājessati so buddho, aggamaggassa kovido.
114. “‘Vāyamitvānayaṃ poso, sammāsambuddhasāsane;
sabbāsave pariññāya, nibbāyissatināsavo’.

Pañcamabhāṇavāraṃ.

115. “Pubbakammena saṃyutto, ekaggo susamāhito;
buddhassa oraso putto, dhammajomhi sunimmito.
116. “Dhammarājaṃ upagamma, apucchiṃ pañhamuttamaṃ;
kathayanto ca me pañhaṃ, dhammasotaṃ upānayi.
117. “Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;
sabbāsave pariññāya, viharāmi anāsavo.
118. “Satasahassito kappe, jalajuttamanāyako;
nibbāyi anupādāno, dīpova telasaṅkhayā.
119. “Sattayojanikaṃ āsi, thūpañca ratanāmayaṃ;
dhajaṃ tattha apūjesiṃ, sabbabhaddaṃ manoramaṃ.
120. “Kassapassa ca buddhassa, tisso nāmaggasāvako;
putto me oraso āsi, dāyādo jinasāsane.
121. “Tassa hīnena manasā, vācaṃ bhāsiṃ abhaddakaṃ;
tena kammavipākena, pacchā me āsi bhaddakaṃ [pacchime addasaṃ jinaṃ (sī.)].
122. “Upavattane sālavane, pacchime sayane muni;
pabbājesi mahāvīro, hito kāruṇiko jino.
123. “Ajjeva dāni pabbajjā, ajjeva upasampadā;
ajjeva parinibbānaṃ, sammukhā dvipaduttame.
124. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā subhaddo thero imā gāthāyo abhāsitthāti;

subhaddattherassāpadānaṃ navamaṃ;