10. Cundatthera-apadānaṃ

125. “Siddhatthassa bhagavato, lokajeṭṭhassa tādino;
agghiyaṃ kārayitvāna, jātipupphehi chādayiṃ.
126. “Niṭṭhāpetvāna taṃ pupphaṃ, buddhassa upanāmayiṃ;
pupphāvasesaṃ paggayha, buddhassa abhiropayiṃ.
127. “Kañcanagghiyasaṅkāsaṃ buddhaṃ lokagganāyakaṃ;
pasannacitto sumano, pupphagghiyamupānayiṃ.
128. “Vitiṇṇakaṅkho sambuddho, tiṇṇoghehi purakkhato;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
129. “‘Dibbagandhaṃ pavāyantaṃ, yo me pupphagghiyaṃ adā;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
130. “‘Ito cuto ayaṃ poso, devasaṅghapurakkhato;
jātipupphehi parikiṇṇo, devalokaṃ gamissati.
131. “‘Ubbiddhaṃ bhavanaṃ tassa, sovaṇṇañca maṇīmayaṃ;
byamhaṃ pātubhavissati, puññakammappabhāvitaṃ.
132. “‘Catusattatikkhattuṃ so, devarajjaṃ karissati;
anubhossati sampattiṃ, accharāhi purakkhato.
133. “‘Pathabyā rajjaṃ tisataṃ, vasudhaṃ āvasissati;
pañcasattatikkhattuñca, cakkavattī bhavissati.
134. “‘Dujjayo nāma nāmena, hessati manujādhipo;
anubhotvāna taṃ puññaṃ, sakakammaṃ apassito [sakakammūpasaṃhito (syā.)].
135. “‘Vinipātaṃ agantvāna, manussattaṃ gamissati;
hiraññaṃ tassa [hiraññassa ca (sī. ka.)] nicitaṃ, koṭisatamanappakaṃ.
136. “‘Nibbattissati yonimhi, brāhmaṇe so bhavissati;
vaṅgantassa suto dhīmā, sāriyā oraso piyo.
137. “‘So ca pacchā pabbajitvā, aṅgīrasassa sāsane;
cūḷacundoti [cūlacundoti (sī.)] nāmena, hessati satthu sāvako.
138. “‘Sāmaṇerova so santo, khīṇāsavo bhavissati;
sabbāsave pariññāya, nibbāyissatināsavo’.
139. “Upaṭṭhahiṃ mahāvīraṃ, aññe ca pesale bahū;
bhātaraṃ me cupaṭṭhāsiṃ, uttamatthassa pattiyā.
140. “Bhātaraṃ me upaṭṭhitvā, dhātuṃ pattamhi ohiya [opiya (sī.), ociya (syā.)];
sambuddhaṃ upanāmesiṃ, lokajeṭṭhaṃ narāsabhaṃ.
141. “Ubho hatthehi paggayha, buddho loke sadevake;
sandassayanto taṃ dhātuṃ, kittayi aggasāvakaṃ.
142. “Cittañca suvimuttaṃ me, saddhā mayhaṃ patiṭṭhitā;
sabbāsave pariññāya, viharāmi anāsavo.
143. “Paṭisambhidānuppattā, vimokkhāpi ca phassitā [paṭisambhidā catasso, vimokkhāpi ca aṭṭhime (syā.)];
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā cundo thero imā gāthāyo abhāsitthāti.

Cundattherassāpadānaṃ dasamaṃ.

Upālivaggo pañcamo.

Tassuddānaṃ–
Upāli soṇo bhaddiyo, sanniṭṭhāpakahatthiyo;
chadanaṃ seyyacaṅkamaṃ, subhaddo cundasavhayo;
gāthāsataṃ satālīsaṃ [ca tālīsaṃ (sī. syā.)], catasso ca taduttari.