6. Bījanivaggo

1. Vidhūpanadāyakatthera-apadānaṃ

1. “Padumuttarabuddhassa lokajeṭṭhassa tādino;
bījanikā [vījanikā (sī. syā.)] mayā dinnā, dvipadindassa tādino.
2. “Sakaṃ cittaṃ pasādetvā, paggahetvāna añjaliṃ;
sambuddhamabhivādetvā, pakkamiṃ uttarāmukho.
3. “Bījaniṃ paggahetvāna, satthā lokagganāyako [loke anuttaro (sī.)];
bhikkhusaṅghe ṭhito santo, imā gāthā abhāsatha.
4. “‘Iminā bījanidānena, cittassa paṇidhīhi [cetanāpaṇidhīhi (aññattha)] ca;
kappānaṃ satasahassaṃ, vinipātaṃ na gacchati’.
5. “Āraddhavīriyo pahitatto, cetoguṇasamāhito;
jātiyā sattavassohaṃ, arahattaṃ apāpuṇiṃ.
6. “Saṭṭhikappasahassamhi, bījamānasanāmakā;
soḷasāsiṃsu rājāno, cakkavattī mahabbalā.
7. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vidhūpanadāyako thero imā gāthāyo abhāsitthāti.

Vidhūpanadāyakattherassāpadānaṃ paṭhamaṃ.