2. Sataraṃsitthera-apadānaṃ

8. “Ubbiddhaṃ selamāruyha, nisīdi purisuttamo;
pabbatassāvidūramhi, brāhmaṇo mantapāragū.
9. “Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;
añjaliṃ paggahetvāna, santhaviṃ lokanāyakaṃ.
10. “‘Esa buddho mahāvīro, varadhammappakāsako;
jalati aggikhandhova, bhikkhusaṅghapurakkhato.
11. “‘Mahāsamuddova‘kkhubbho [’kkhobho (sī. syā.)], aṇṇavova duruttaro;
migarājāvasambhīto [chambhito (ka.)], dhammaṃ deseti cakkhumā’.
12. “Mama saṅkappamaññāya, padumuttaranāyako;
bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
13. “‘Yenāyaṃ [yenāhaṃ (ka.)] añjalī dinno, buddhaseṭṭho ca thomito;
tiṃsakappasahassāni, devarajjaṃ karissati.
14. “‘Kappasatasahassamhi, aṅgīrasasanāmako;
vivaṭṭacchado [vivatthacchaddo (sī.)] sambuddho, uppajjissati tāvade.
15. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sataraṃsīti nāmena, arahā so bhavissati’.
16. “Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ;
sataraṃsimhi nāmena, pabhā niddhāvate mama.
17. “Maṇḍape rukkhamūle vā, jhāyī jhānarato ahaṃ;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
18. “Saṭṭhikappasahassamhi, caturo rāmanāmakā;
sattaratanasampannā, cakkavattī mahabbalā.
19. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sataraṃsi thero imā gāthāyo abhāsitthāti;

sataraṃsittherassāpadānaṃ dutiyaṃ;