3. Sayanadāyakatthera-apadānaṃ

20. “Padumuttarabuddhassa, sabbalokānukampino;
sayanaṃ tassa pādāsiṃ, vippasannena cetasā.
21. “Tena sayanadānena, sukhette bījasampadā;
bhogā nibbattare tassa, sayanassa idaṃ phalaṃ.
22. “Ākāse seyyaṃ kappemi, dhāremi pathaviṃ imaṃ;
pāṇesu me issariyaṃ, sayanassa idaṃ phalaṃ.
23. “Pañcakappasahassamhi, aṭṭha āsuṃ mahātejā [mahāvarā (sī.), mahāvīrā (syā.)];
catuttiṃse kappasate, caturo ca mahabbalā.
24. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sayanadāyako thero imā gāthāyo abhāsitthāti;

sayanadāyakattherassāpadānaṃ tatiyaṃ;