4. Gandhodakiyatthera-apadānaṃ

25. “Padumuttarabuddhassa mahābodhimaho ahu;
vicittaṃ ghaṭamādāya, gandhodakamadāsahaṃ.
26. “Nhānakāle ca bodhiyā, mahāmegho pavassatha;
ninnādo ca mahā āsi, asaniyā phalantiyā.
27. “Tenevāsanivegena, tattha kālaṅkato [kālakato (sī. syā.)] ahaṃ [ahuṃ (sī.)];
devaloke ṭhito santo, imā gāthā abhāsahaṃ.
28. “‘Aho buddho aho dhammo, aho no satthusampadā;
kaḷevaraṃ [kalebaraṃ (sī.)] me patitaṃ, devaloke ramāmahaṃ.
29. “‘Ubbiddhaṃ bhavanaṃ mayhaṃ, satabhūmaṃ samuggataṃ;
kaññāsatasahassāni, parivārenti maṃ sadā.
30. “‘Ābādhā me na vijjanti, soko mayhaṃ na vijjati;
pariḷāhaṃ na passāmi, puññakammassidaṃ phalaṃ.
31. “‘Aṭṭhavīse kappasate, rājā saṃvasito ahuṃ;
sattaratanasampanno, cakkavattī mahabbalo’.
32. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti;

gandhodakiyattherassāpadānaṃ catutthaṃ;