6. Saparivārāsanatthera-apadānaṃ

43. “Padumuttarabuddhassa, piṇḍapātaṃ adāsahaṃ;
gantvā kiliṭṭhakaṃ ṭhānaṃ [taṃ bhojanaṭṭhānaṃ (sī.)], mallikāhi parikkhitaṃ [parikkhipiṃ (sī.)].
44. “Tamhāsanamhi āsīno, buddho lokagganāyako;
akittayi piṇḍapātaṃ, ujubhūto samāhito.
45. “Yathāpi bhaddake khette, bījaṃ appampi ropitaṃ;
sammā dhāraṃ pavecchante, phalaṃ toseti kassakaṃ.
46. “Tathevāyaṃ piṇḍapāto, sukhette ropito tayā;
bhave nibbattamānamhi, phalaṃ te [nibbattamānaṃ hi, phalato (sī.)] tosayissati [tappayissati (ka.)].
47. “Idaṃ vatvāna sambuddho, jalajuttamanāmako;
piṇḍapātaṃ gahetvāna, pakkāmi uttarāmukho.
48. “Saṃvuto pātimokkhasmiṃ, indriyesu ca pañcasu;
pavivekamanuyutto, viharāmi anāsavo.
49. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā saparivārāsano thero imā gāthāyo abhāsitthāti;

saparivārāsanattherassāpadānaṃ chaṭṭhaṃ;