7. Pañcadīpakatthera-apadānaṃ

50. “Padumuttarabuddhassa, sabbabhūtānukampino;
saddahitvāna [susaṇṭhahitvā (sī.)] saddhamme, ujudiṭṭhi ahosahaṃ.
51. “Padīpadānaṃ pādāsiṃ, parivāretvāna bodhiyaṃ;
saddahanto padīpāni, akariṃ tāvade ahaṃ.
52. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
ākāse ukkaṃ dhārenti, dīpadānassidaṃ phalaṃ.
53. “Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;
samantā yojanasataṃ, dassanaṃ anubhomahaṃ.
54. “Tena kammāvasesena, pattomhi āsavakkhayaṃ;
dhāremi antimaṃ dehaṃ, dvipadindassa sāsane.
55. “Catuttiṃse kappasate, satacakkhusanāmakā;
rājāhesuṃ mahātejā, cakkavattī mahabbalā.
56. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pañcadīpako thero imā gāthāyo abhāsitthāti;

pañcadīpakattherassāpadānaṃ sattamaṃ;