8. Dhajadāyakatthera-apadānaṃ

57. “Padumuttarabuddhassa, bodhiyā pādaputtame;
haṭṭho haṭṭhena cittena, dhajamāropayiṃ ahaṃ.
58. “Patitapattāni gaṇhitvā, bahiddhā chaḍḍayiṃ ahaṃ;
antosuddhaṃ bahisuddhaṃ, adhimuttamanāsavaṃ.
59. “Sammukhā viya sambuddhaṃ, avandiṃ bodhimuttamaṃ;
padumuttaro lokavidū, āhutīnaṃ paṭiggaho.
60. “Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha;
“‘iminā dhajadānena, upaṭṭhānena cūbhayaṃ.
61. “‘Kappānaṃ satasahassaṃ, duggatiṃ so na gacchati;
devesu devasobhagyaṃ, anubhossatinappakaṃ.
62. “‘Anekasatakkhattuñca rājā raṭṭhe bhavissati;
uggato nāma nāmena, cakkavattī bhavissati.
63. “‘Sampattiṃ anubhotvāna, sukkamūlena codito;
gotamassa bhagavato, sāsanebhiramissati’.
64. “Padhānapahitattomhi, upasanto nirūpadhi;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
65. “Ekapaññāsasahasse, kappe uggatasavhayo [savhayā (syā.)];
paññāsasatasahasse, khattiyo meghasavhayo [khattiyā khemasavhayā (syā.)].
66. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti;

dhajadāyakattherassāpadānaṃ aṭṭhamaṃ;