9. Padumatthera-apadānaṃ

67. “Catusaccaṃ pakāsento, varadhammappavattako;
vassate [vasseti (?)] Amataṃ vuṭṭhiṃ, nibbāpento mahājanaṃ.
68. “Sadhajaṃ [sadaṇḍaṃ (sī.)] padumaṃ gayha, aḍḍhakose ṭhito ahaṃ;
padumuttaramunissa, pahaṭṭho ukkhipimambare.
69. “Āgacchante ca padume, abbhuto āsi tāvade;
mama saṅkappamaññāya, paggaṇhi vadataṃ varo.
70. “Karaseṭṭhena paggayha, jalajaṃ pupphamuttamaṃ;
bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.
71. “‘Yenidaṃ padumaṃ khittaṃ, sabbaññumhi vināyake [sabbaññutamanāyake (syā. ka.)];
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
72. “‘Tiṃsakappāni devindo, devarajjaṃ karissati;
pathabyā rajjaṃ sattasataṃ, vasudhaṃ āvasissati.
73. “‘Tattha pattaṃ gaṇetvāna, cakkavattī bhavissati;
ākāsato pupphavuṭṭhi, abhivassissatī tadā.
74. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma nāmena, satthā loke bhavissati.
75. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sabbāsave pariññāya, nibbāyissatināsavo’.
76. “Nikkhamitvāna kucchimhā, sampajāno patissato;
jātiyā pañcavassohaṃ, arahattaṃ apāpuṇiṃ.
77. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā padumo thero imā gāthāyo abhāsitthāti;

padumattherassāpadānaṃ navamaṃ;