10. Asanabodhiyatthera-apadānaṃ

78. “Jātiyā sattavassohaṃ, addasaṃ lokanāyakaṃ;
pasannacitto sumano, upagacchiṃ naruttamaṃ.
79. “Tissassāhaṃ bhagavato, lokajeṭṭhassa tādino;
haṭṭho haṭṭhena cittena, ropayiṃ bodhimuttamaṃ.
80. “Asano nāmadheyyena, dharaṇīruhapādapo;
pañcavasse paricariṃ, asanaṃ bodhimuttamaṃ.
81. “Pupphitaṃ pādapaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
sakaṃ kammaṃ pakittento, buddhaseṭṭhaṃ upāgamiṃ.
82. “Tisso tadā so sambuddho, sayambhū aggapuggalo;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
83. “‘Yenāyaṃ ropitā bodhi, buddhapūjā ca sakkatā;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
84. “‘Tiṃsakappāni devesu, devarajjaṃ karissati;
catusaṭṭhi cakkhattuṃ so, cakkavattī bhavissati.
85. “‘Tusitā hi cavitvāna, sukkamūlena codito;
dve sampattī anubhotvā, manussatte ramissati.
86. “‘Padhānapahitatto so, upasanto nirūpadhi;
sabbāsave pariññāya, nibbāyissatināsavo’.
87. “Vivekamanuyuttohaṃ upasanto nirūpadhi;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
88. “Dvenavute ito kappe, bodhiṃ ropesahaṃ tadā;
duggatiṃ nābhijānāmi, bodhiropassidaṃ phalaṃ.
89. “Catusattatito kappe, daṇḍasenoti vissuto;
sattaratanasampanno, cakkavattī tadā ahuṃ.
90. “Tesattatimhito kappe, sattāhesuṃ mahīpatī;
samantanemināmena, rājāno cakkavattino.
91. “Paṇṇavīsatito kappe, puṇṇako nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
92. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti;

asanabodhiyattherassāpadānaṃ dasamaṃ;

bījanivaggo chaṭṭho;

tassuddānaṃ–
bījanī sataraṃsī ca, sayanodakivāhiyo;
parivāro padīpañca, dhajo padumapūjako;
bodhi ca dasamo vutto, gāthā dvenavuti tathā.