7. Sakacintaniyavaggo

1. Sakacintaniyatthera-apadānaṃ

1. “Pavanaṃ kānanaṃ disvā, appasaddamannāvilaṃ;
isīnaṃ anuciṇṇaṃva, āhutīnaṃ paṭiggahaṃ.
2. “Thūpaṃ katvāna pulinaṃ [veḷunā (aṭṭha.), veḷinaṃ (syā.)], nānāpupphaṃ samokiriṃ;
sammukhā viya sambuddhaṃ, nimmitaṃ abhivandahaṃ.
3. “Sattaratanasampanno rājā raṭṭhamhi issaro;
sakakammābhiraddhohaṃ, pupphapūjāyidaṃ [thūpapūjāyidaṃ (sī.)] phalaṃ.
4. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ [thūpapūjāyidaṃ (sī.)] phalaṃ.
5. “Asītikappenantayaso, cakkavattī ahosahaṃ;
sattaratanasampanno, catudīpamhi issaro.
6. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sakacintaniyo thero imā gāthāyo abhāsitthāti.

Sakacintaniyattherassāpadānaṃ paṭhamaṃ.