2. Avopupphiyatthera-apadānaṃ

7. “Vihārā abhinikkhamma, abbhuṭṭhahiya [abbhuṭṭhāsi ca (syā. ka.)] caṅkame;
catusaccaṃ pakāsanto, deseti [desento (syā. ka.)] amataṃ padaṃ.
8. “Sikhissa giramaññāya, buddhaseṭṭhassa tādino;
nānāpupphaṃ gahetvāna, ākāsamhi samokiriṃ.
9. “Tena kammena dvipadinda, lokajeṭṭha narāsabha;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
10. “Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
11. “Ito vīsatikappamhi, sumedho nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
12. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā avopupphiyo thero imā gāthāyo abhāsitthāti;

avopupphiyattherassāpadānaṃ dutiyaṃ;