3. Paccāgamaniyatthera-apadānaṃ

13. “Sindhuyā nadiyā tīre, cakkavāko ahaṃ tadā;
suddhasevālabhakkhohaṃ, pāpesu ca susaññato.
14. “Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase;
tuṇḍena sālaṃ paggayha, vipassissābhiropayiṃ.
15. “Yassa saddhā tathāgate, acalā supatiṭṭhitā;
tena cittappasādena, duggatiṃ so na gacchati.
16. “Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
vihaṅgamena santena, subījaṃ ropitaṃ mayā.
17. “Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ [pupphapūjāyidaṃ (sī.)] phalaṃ.
18. “Sucārudassanā nāma, aṭṭhete ekanāmakā;
kappe sattarase āsuṃ, cakkavattī mahabbalā.
19. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā paccāgamaniyo thero imā gāthāyo abhāsitthāti;

paccāgamaniyattherassāpadānaṃ tatiyaṃ;