4. Parappasādakatthera-apadānaṃ

20. “Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
suvaṇṇavaṇṇaṃ sambuddhaṃ, ko disvā nappasīdati.
21. “Himavāvāparimeyyo, sāgarova duruttaro;
tatheva jhānaṃ buddhassa, ko disvā nappasīdati.
22. “Vasudhā yathāppameyyā, cittā vanavaṭaṃsakā;
tatheva sīlaṃ buddhassa, ko disvā nappasīdati.
23. “Anilañjasāsaṅkhubbho [anilajova asaṅkhobho (sī.)], yathākāso asaṅkhiyo;
tatheva ñāṇaṃ buddhassa, ko disvā nappasīdati.
24. “Imāhi catugāthāhi, brāhmaṇo senasavhayo;
buddhaseṭṭhaṃ thavitvāna, siddhatthaṃ aparājitaṃ.
25. “Catunnavutikappāni, duggatiṃ nupapajjatha;
sugatiṃ sukhasampattiṃ [sugatīsu susumpattiṃ (sī. syā.)], anubhosimanappakaṃ.
26. “Catunnavutito kappe, thavitvā lokanāyakaṃ;
duggatiṃ nābhijānāmi, thomanāya [thomanassa (syā.)] idaṃ phalaṃ.
27. “Cātuddasamhi kappamhi, caturo āsumuggatā;
sattaratanasampannā, cakkavattī mahabbalā.
28. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā parappasādako thero imā gāthāyo abhāsitthāti;

parappasādakattherassāpadānaṃ catutthaṃ;