5. Bhisadāyakatthera-apadānaṃ

29. “Vessabhū nāma nāmena, isīnaṃ tatiyo ahu;
kānanaṃ vanamogayha, vihāsi purisuttamo.
30. “Bhisamuḷālaṃ gaṇhitvā, agamaṃ buddhasantikaṃ;
tañca buddhassa pādāsiṃ, pasanno sehi pāṇibhi.
31. “Karena ca parāmaṭṭho, vessabhūvarabuddhinā;
sukhāhaṃ nābhijānāmi, samaṃ tena kutottariṃ.
32. “Carimo vattate mayhaṃ, bhavā sabbe samūhatā;
hatthināgena santena, kusalaṃ ropitaṃ mayā [nāgova bandhanaṃ chetvā, viharāmi anāsavo (syā.)].
33. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.
34. “Samodhānā ca rājāno, soḷasa manujādhipā;
kappamhi cuddase [terase (sī. syā.)] āsuṃ, cakkavattī mahabbalā.
35. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti;

bhisadāyakattherassāpadānaṃ pañcamaṃ;