6. Sucintitatthera-apadānaṃ

36. “Giriduggacaro āsiṃ, abhijātova kesarī;
migasaṅghaṃ vadhitvāna, jīvāmi pabbatantare.
37. “Atthadassī tu bhagavā, sabbaññū vadataṃ varo;
mamuddharitukāmo so, āgacchi pabbatuttamaṃ.
38. “Pasadañca migaṃ hantvā, bhakkhituṃ samupāgamiṃ;
bhagavā tamhi samaye, bhikkhamāno [sikkhācāro (syā.)] upāgami.
39. “Varamaṃsāni paggayha, adāsiṃ tassa satthuno;
anumodi mahāvīro, nibbāpento mamaṃ tadā.
40. “Tena cittappasādena, giriduggaṃ pavisiṃ ahaṃ;
pītiṃ uppādayitvāna, tattha kālaṅkato ahaṃ.
41. “Etena maṃsadānena, cittassa paṇidhīhi ca;
pannarase kappasate, devaloke ramiṃ ahaṃ.
42. “Avasesesu kappesu, kusalaṃ cintitaṃ [nicitaṃ (sī.), karitaṃ (syā.)] mayā;
teneva maṃsadānena, buddhānussaraṇena ca.
43. “Aṭṭhattiṃsamhi kappamhi, aṭṭha dīghāyunāmakā;
saṭṭhimhito kappasate, duve varuṇanāmakā [saraṇanāmakā (syā.)].
44. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti;

sucintitattherassāpadānaṃ chaṭṭhaṃ;