7. Vatthadāyakatthera-apadānaṃ

45. “Pakkhijāto tadā āsiṃ, supaṇṇo garuḷādhipo;
addasaṃ virajaṃ buddhaṃ, gacchantaṃ gandhamādanaṃ.
46. “Jahitvā garuḷavaṇṇaṃ, māṇavakaṃ adhārayiṃ;
ekaṃ vatthaṃ mayā dinnaṃ, dvipadindassa tādino.
47. “Tañca dussaṃ paṭiggayha, buddho lokagganāyako;
antalikkhe ṭhito satthā, imā gāthā abhāsatha.
48. “‘Iminā vatthadānena, cittassa paṇidhīhi ca;
pahāya garuḷaṃ yoniṃ, devaloke ramissati’.
49. “Atthadassī tu bhagavā, lokajeṭṭho narāsabho;
vatthadānaṃ pasaṃsitvā, pakkāmi uttarāmukho.
50. “Bhave nibbattamānamhi, honti me vatthasampadā;
ākāse chadanaṃ hoti, vatthadānassidaṃ phalaṃ.
51. “Aruṇavā [aruṇakā (sī.), aruṇasā (syā.)] satta janā, cakkavattī mahabbalā;
chattiṃsatimhi āsiṃsu, kappamhi manujādhipā.
52. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā vatthadāyako thero imā gāthāyo abhāsitthāti;

vatthadāyakattherassāpadānaṃ sattamaṃ;