8. Ambadāyakatthera-apadānaṃ

53. “Anomadassī bhagavā, nisinno pabbatantare;
mettāya aphari loke, appamāṇe nirūpadhi.
54. “Kapi ahaṃ tadā āsiṃ, himavante naguttame;
disvā anomadassiṃ taṃ [anomaṃ amitaṃ (sī.), anomamadhitaṃ (syā.)], buddhe cittaṃ pasādayiṃ.
55. “Avidūre himavantassa, ambāsuṃ phalino tadā;
tato pakkaṃ gahetvāna, ambaṃ samadhukaṃ adaṃ.
56. “Taṃ me buddho viyākāsi, anomadassī mahāmuni;
iminā madhudānena, ambadānena cūbhayaṃ.
57. “Sattapaññāsakappamhi, devaloke ramissati;
avasesesu kappesu, vokiṇṇaṃ saṃsarissati.
58. “Khepetvā pāpakaṃ kammaṃ, paripakkāya buddhiyā;
vinipātamagantvāna, kilese jhāpayissati.
59. “Damena uttamenāhaṃ, damitomhi mahesinā;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
60. “Sattasattatikappasate, ambaṭṭhajasanāmakā;
catuddasa te rājāno, cakkavattī mahabbalā.
61. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ambadāyako thero imā gāthāyo abhāsitthāti;

ambadāyakattherassāpadānaṃ aṭṭhamaṃ;