9. Sumanatthera-apadānaṃ

62. “Sumano nāma nāmena, mālākāro ahaṃ tadā;
addasaṃ virajaṃ buddhaṃ, lokāhutipaṭiggahaṃ.
63. “Ubho hatthehi paggayha, sumanaṃ pupphamuttamaṃ;
buddhassa abhiropesiṃ, sikhino lokabandhuno.
64. “Imāya pupphapūjāya, cetanāpaṇidhīhi ca;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
65. “Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ [pupphapūjāyidaṃ (sī.)] phalaṃ.
66. “Chabbīsatimhi kappamhi, cattārosuṃ mahāyasā;
sattaratanasampannā, rājāno cakkavattino.
67. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sumano thero imā gāthāyo abhāsitthāti;

sumanattherassāpadānaṃ navamaṃ;