10. Pupphacaṅkoṭiyatthera-apadānaṃ

68. “Abhītarūpaṃ sīhaṃva, garuḷaggaṃva pakkhinaṃ;
byagghūsabhaṃva pavaraṃ, abhijātaṃva kesariṃ.
69. “Sikhiṃ tilokasaraṇaṃ, anejaṃ aparājitaṃ;
nisinnaṃ samaṇānaggaṃ, bhikkhusaṅghapurakkhataṃ.
70. “Caṅkoṭake [caṅgoṭake (sī.)] ṭhapetvāna, anojaṃ pupphamuttamaṃ;
saha caṅkoṭakeneva, buddhaseṭṭhaṃ samokiriṃ.
71. “Tena cittappasādena, dvipadinda narāsabha;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
72. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
73. “Sampuṇṇe tiṃsakappamhi, devabhūtisanāmakā;
sattaratanasampannā, pañcāsuṃ cakkavattino.
74. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pupphacaṅkoṭiyo thero imā gāthāyo abhāsitthāti;

pupphacaṅkoṭiyattherassāpadānaṃ dasamaṃ;

sakacintaniyavaggo sattamo;

tassuddānaṃ–
sakacintī avopupphī, sapaccāgamanena ca;
parappasādī bhisado, sucinti vatthadāyako.
Ambadāyī ca sumano, pupphacaṅkoṭakīpi ca;
gāthekasattati vuttā, gaṇitā atthadassibhi.