8. Nāgasamālavaggo

1. Nāgasamālatthera-apadānaṃ

1. “Apāṭaliṃ ahaṃ pupphaṃ, ujjhitaṃ sumahāpathe;
thūpamhi abhiropesiṃ, sikhino lokabandhuno.
2. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.
3. “Ito pannarase kappe, bhūmiyo [pupphiyo (syā.)] nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
4. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā nāgasamālo thero imā gāthāyo abhāsitthāti.

Nāgasamālattherassāpadānaṃ paṭhamaṃ.