6. Tiṇasantharadāyakatthera-apadānaṃ

22. “Himavantassāvidūre, mahājātassaro ahu;
satapattehi sañchanno, nānāsakuṇamālayo.
23. “Tamhi nhatvā ca pitvā [pītvā (sī. syā.)] ca, avidūre vasāmahaṃ;
addasaṃ samaṇānaggaṃ, gacchantaṃ anilañjase.
24. “Mama saṅkappamaññāya, satthā loke anuttaro;
abbhato oruhitvāna, bhūmiyaṃṭhāsi tāvade.
25. “Visāṇena [lāyanena (syā.)] tiṇaṃ gayha, nisīdanamadāsahaṃ;
nisīdi bhagavā tattha, tisso lokagganāyako.
26. “Sakaṃ cittaṃ pasādetvā, avandi lokanāyakaṃ;
paṭikuṭiko [ukkuṭiko (syā. ka.)] apasakkiṃ, nijjhāyanto mahāmuniṃ.
27. “Tena cittappasādena, nimmānaṃ upapajjahaṃ;
duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.
28. “Ito dutiyake kappe, miga [mitta (syā.)] sammatakhattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
29. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tiṇasantharadāyako thero imā gāthāyo abhāsitthāti;

tiṇasantharadāyakattherassāpadānaṃ chaṭṭhaṃ;