7. Sūcidāyakatthera-apadānaṃ

30. “Tiṃsakappasahassamhi, sambuddho lokanāyako;
sumedho nāma nāmena, bāttiṃsavaralakkhaṇo.
31. “Tassa kañcanavaṇṇassa, dvipadindassa tādino;
pañca sūcī mayā dinnā, sibbanatthāya cīvaraṃ.
32. “Teneva sūcidānena, nipuṇatthavipassakaṃ;
tikkhaṃ lahuñca phāsuñca, ñāṇaṃ me udapajjatha.
33. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
34. “Dvipadādhipatī nāma, rājāno caturo ahuṃ;
sattaratanasampannā, cakkavattī mahabbalā.
35. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti;

sūcidāyakattherassāpadānaṃ sattamaṃ;