8. Pāṭalipupphiyatthera-apadānaṃ

36. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;
kañcanagghiyasaṅkāsaṃ, bāttiṃsavaralakkhaṇaṃ.
37. “Seṭṭhiputto tadā āsiṃ, sukhumālo sukhedhito;
ucchaṅge pāṭalipupphaṃ, katvāna [katvā taṃ (sī. syā.)] abhisaṃhariṃ.
38. “Haṭṭho haṭṭhena cittena, pupphehi abhipūjayiṃ;
tissaṃ lokaviduṃ nāthaṃ, naradevaṃ namassahaṃ.
39. “Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
40. “Ito tesaṭṭhikappamhi, abhisammatanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
41. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti;

pāṭalipupphiyattherassāpadānaṃ aṭṭhamaṃ;