9. Ṭhitañjaliyatthera-apadānaṃ

42. “Migaluddo pure āsiṃ, araññe kānane ahaṃ;
tattha addasaṃ [tatthaddasāsiṃ (sī. syā.)] sambuddhaṃ, bāttiṃsavaralakkhaṇaṃ.
43. “Tatthāhaṃ añjaliṃ katvā, pakkāmiṃ pācināmukho;
avidūre nisinnassa, niyake paṇṇasanthare.
44. “Tato me asanīpāto, matthake nipatī tadā;
sohaṃ maraṇakālamhi, akāsiṃ punarañjaliṃ.
45. “Dvenavute ito kappe, añjaliṃ akariṃ tadā;
duggatiṃ nābhijānāmi, añjalissa idaṃ phalaṃ.
46. “Catupaṇṇāsakappamhi, migaketusanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
47. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ṭhitañjaliyo thero imā gāthāyo abhāsitthāti;

ṭhitañjaliyattherassāpadānaṃ navamaṃ;