10. Tipadumiyatthera-apadānaṃ

48. “Padumuttaro nāma jino, sabbadhammāna pāragū;
danto dantaparivuto, nagarā nikkhamī tadā.
49. “Nagare haṃsavatiyaṃ, ahosiṃ māliko tadā;
yaṃ tattha uttamaṃ toṇi, padmapupphāni [uttamaṃ pupphaṃ, tīṇi pupphāni (sī.)] aggahiṃ.
50. “Addasaṃ virajaṃ buddhaṃ, paṭimaggantarāpaṇe;
saha [sohaṃ (sī.)] disvāna sambuddhaṃ, evaṃ cintesahaṃ tadā.
51. “Kiṃ me imehi pupphehi, rañño upanitehi me;
gāmaṃ vā gāmakhettaṃ vā, sahassaṃ vā labheyyahaṃ.
52. “Adantadamanaṃ vīraṃ, sabbasattasukhāvahaṃ;
lokanāthaṃ pūjayitvā, lacchāmi amataṃ dhanaṃ.
53. “Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;
tīṇi lohitake gayha, ākāse ukkhipiṃ tadā.
54. “Mayā ukkhittamattamhi, ākāse patthariṃsu te;
dhāriṃsu matthake tattha, uddhaṃvaṇṭā adhomukhā.
55. “Ye keci manujā disvā, ukkuṭṭhiṃ sampavattayuṃ;
devatā antalikkhamhi, sādhukāraṃ pavattayuṃ.
56. “Accheraṃ loke uppannaṃ, buddhaseṭṭhassa vāhasā;
sabbe dhammaṃ suṇissāma, pupphānaṃ vāhasā mayaṃ.
57. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
vīthiyañhi ṭhito santo, imā gāthā abhāsatha.
58. “‘Yo so buddhaṃ apūjesi, rattapadmehi [rattapadumehi (sī. syā.)] māṇavo;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
59. “‘Tiṃsakappasahassāni, devaloke ramissati;
tiṃsakappāni [tiṃsakkhattuñca (syā.)] devindo, devarajjaṃ karissati.
60. “‘Mahāvitthārikaṃ nāma, byamhaṃ hessati tāvade;
tiyojanasatubbiddhaṃ, diyaḍḍhasatavitthataṃ.
61. “‘Cattārisatasahassāni niyyūhā ca sumāpitā;
kūṭāgāravarūpetā, mahāsayanamaṇḍitā.
62. “‘Koṭisatasahassiyo parivāressanti accharā;
kusalā naccagītassa, vāditepi padakkhiṇā.
63. “‘Etādise byamhavare, nārīgaṇasamākule;
vassissati pupphavasso, dibbo [pada (ka.)] lohitako sadā.
64. “‘Bhittikhīle nāgadante, dvārabāhāya toraṇe;
cakkamattā lohitakā, olambissanti tāvade.
65. “‘Pattena pattasañchanne, antobyamhavare imaṃ;
attharitvā pārupitvā, tuvaṭṭissanti tāvade.
66. “‘Bhavanaṃ parivāretvā, samantā satayojane;
tepi padmā [te visuddhā (sī. syā.)] lohitakā, dibbagandhaṃ pavāyare.
67. “‘Pañcasattatikkhattuñca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
68. “‘Sampattiyo duve bhutvā, anīti anupaddavo;
sampatte pariyosāne, nibbānaṃ pāpuṇissati’ [phassayissati (sī.), passayissati (ka.)].
69. “Sudiṭṭho vata me buddho, vāṇijjaṃ supayojitaṃ;
padmāni tīṇi pūjetvā, anubhosiṃ tisampadā [anubhūyanti sampadā (ka.)].
70. “Ajja me dhammappattassa, vippamuttassa sabbaso;
supupphitaṃ lohitakaṃ, dhārayissati matthake.
71. “Mama kammaṃ kathentassa, padumuttarasatthuno;
satapāṇasahassānaṃ, dhammābhisamayo ahu.
72. “Satasahassito kappe, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, tipadumānidaṃ phalaṃ.
73. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
74. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tipadumiyo thero imā gāthāyo abhāsitthāti;

tipadumiyattherassāpadānaṃ dasamaṃ;

nāgasamālavaggo aṭṭhamo;

tassuddānaṃ–
nāgasamālo padasaññī, saññakāluvadāyako;
ekasaññī tiṇasanthāro, sūcipāṭalipupphiyo;
ṭhitañjalī tipadumī, gāthāyo pañcasattati.