9. Timiravaggo

1. Timirapupphiyatthera-apadānaṃ

1. “Candabhāgānadītīre anusotaṃ vajāmahaṃ;
nisinnaṃ samaṇaṃ disvā, vippasannamanāvilaṃ.
2. “Tattha cittaṃ pasādetvā [pasādesiṃ (syā.)], evaṃ cintesahaṃ tadā;
tārayissati tiṇṇoyaṃ, dantoyaṃ damayissati.
3. “Assāsissati assattho, santo ca samayissati;
mocayissati mutto ca, nibbāpessati nibbuto.
4. “Evāhaṃ cintayitvāna, siddhatthassa mahesino;
gahetvā timirapupphaṃ, matthake okiriṃ ahaṃ [tadā (syā.)].
5. “Añjaliṃ paggahetvāna, katvā ca naṃ padakkhiṇaṃ;
vanditvā satthuno pāde, pakkāmiṃ aparaṃ disaṃ.
6. “Aciraṃ gatamattaṃ maṃ, migarājā viheṭhayi;
papātamanugacchanto, tattheva papatiṃ ahaṃ.
7. “Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ [buddhapūjāyidaṃ (sī. syā.)] phalaṃ.
8. “Chappaññāsamhi kappamhi, sattevāsuṃ mahāyasā [mahārahā (syā. ka.)];
sattaratanasampannā, cakkavattī mahabbalā.
9. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.

Timirapupphiyattherassāpadānaṃ paṭhamaṃ.