2. Gatasaññakatthera-apadānaṃ

10. “Jātiyā sattavassohaṃ, pabbajiṃ anagāriyaṃ;
avandiṃ satthuno pāde, vippasannena cetasā.
11. “Sattanaṅgalakīpupphe, ākāse ukkhipiṃ ahaṃ;
tissaṃ buddhaṃ samuddissa, anantaguṇasāgaraṃ.
12. “Sugatānugataṃ maggaṃ, pūjetvā haṭṭhamānaso;
añjaliñca [añjalissa (ka.)] tadākāsiṃ, pasanno sehi pāṇibhi.
13. “Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
14. “Ito aṭṭhamake kappe, tayo aggisikhā ahu;
sattaratanasampannā, cakkavattī mahabbalā.
15. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti;

gatasaññakattherassāpadānaṃ dutiyaṃ;