3. Nipannañjalikatthera-apadānaṃ

16. “Rukkhamūle nisinnohaṃ, byādhito paramena ca;
paramakāruññapattomhi, araññe kānane ahaṃ.
17. “Anukampaṃ upādāya, tisso satthā upesi maṃ;
sohaṃ nipannako santo, sire katvāna añjaliṃ.
18. “Pasannacitto sumano, sabbasattānamuttamaṃ;
sambuddhaṃ abhivādetvā, tattha kālaṅkato ahaṃ.
19. “Dvenavute ito kappe, yaṃ vandiṃ purisuttamaṃ;
duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.
20. “Ito pañcamake kappe, pañcevāsuṃ mahāsikhā;
sattaratanasampannā, cakkavattī mahabbalā.
21. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā nipannañjaliko thero imā gāthāyo abhāsitthāti;

nipannañjalikattherassāpadānaṃ tatiyaṃ;