4. Adhopupphiyatthera-apadānaṃ

22. “Abhibhū nāma so bhikkhu, sikhino aggasāvako;
mahānubhāvo tevijjo, himavantaṃ upāgami.
23. “Ahampi himavantamhi, ramaṇīyassame isi;
vasāmi appamaññāsu, iddhīsu ca tadā vasī.
24. “Pakkhijāto viyākāse, pabbataṃ adhivattayiṃ [abhipatthayiṃ (syā.), abhimatthayiṃ (ka.), adhivatthayinti pabbatassa upari gacchinti-attho];
adhopupphaṃ gahetvāna, āgacchiṃ [agacchiṃ (ka.)] pabbataṃ ahaṃ.
25. “Satta pupphāni gaṇhitvā, matthake okiriṃ ahaṃ;
ālokite [ālokito (syā.)] ca vīrena, pakkāmiṃ pācināmukho.
26. “Āvāsaṃ abhisambhosiṃ, patvāna assamaṃ ahaṃ;
khāribhāraṃ gahetvāna, pāyāsiṃ [pāvisiṃ (sī.)] pabbatantaraṃ.
27. “Ajagaro maṃ pīḷesi, ghorarūpo mahabbalo;
pubbakammaṃ saritvāna, tattha kālaṅkato ahaṃ.
28. “Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.
29. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā adhopupphiyo thero imā gāthāyo abhāsitthāti;

adhopupphiyattherassāpadānaṃ catutthaṃ;