5. Raṃsisaññakatthera-apadānaṃ

30. “Pabbate himavantamhi, vāsaṃ kappesahaṃ pure;
ajinuttaravāsohaṃ, vasāmi pabbatantare.
31. “Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva bhāṇumaṃ;
vanantaragataṃ disvā, sālarājaṃva pupphitaṃ.
32. “Raṃsyā [raṃse (syā. ka.)] cittaṃ pasādetvā, vipassissa mahesino;
paggayha añjaliṃ vandiṃ, sirasā ukkuṭī [sirasā ukkuṭiko (syā.), sirasukkuṭiko (ka.)] ahaṃ.
33. “Ekanavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, raṃsisaññāyidaṃ phalaṃ.
34. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti;

raṃsisaññakattherassāpadānaṃ pañcamaṃ;