Namo tassa bhagavato arahato sammāsambuddhassa.

Khuddakanikāye

Therāpadānapāḷi

(Dutiyo bhāgo)

43. Sakiṃsammajjakavaggo

1. Sakiṃsammajjakatthera-apadānaṃ

1. “Vipassino bhagavato, pāṭaliṃ bodhimuttamaṃ;
disvāva taṃ pādapaggaṃ, tattha cittaṃ pasādayiṃ.
2. “Sammajjaniṃ gahetvāna, bodhiṃ sammajji tāvade;
sammajjitvāna taṃ bodhiṃ, avandiṃ pāṭaliṃ ahaṃ.
3. “Tattha cittaṃ pasādetvā, sire katvāna añjaliṃ;
namassamāno taṃ bodhiṃ, gañchiṃ paṭikuṭiṃ ahaṃ.
4. “Tādimaggena gacchāmi, saranto bodhimuttamaṃ;
ajagaro maṃ pīḷesi, ghorarūpo mahabbalo.
5. “Āsanne me kataṃ kammaṃ, phalena tosayī mamaṃ;
kaḷevaraṃ me gilati, devaloke ramāmahaṃ.
6. “Anāvilaṃ mama cittaṃ, visuddhaṃ paṇḍaraṃ sadā;
sokasallaṃ na jānāmi, cittasantāpanaṃ mama.
7. “Kuṭṭhaṃ gaṇḍo kilāso ca, apamāro vitacchikā;
daddu kaṇḍu ca me natthi, phalaṃ sammajjanāyidaṃ [sammajjane idaṃ (sī.)].
8. “Soko ca paridevo ca, hadaye me na vijjati;
abhantaṃ ujukaṃ cittaṃ, phalaṃ sammajjanāyidaṃ.
9. “Samādhīsu na majjāmi [samādhīsu na sajjāmi (sī.), samādhiṃ puna pajjāmi (syā)], visadaṃ hoti mānasaṃ;
yaṃ yaṃ samādhimicchāmi, so so sampajjate mamaṃ.
10. “Rajanīye na rajjāmi, atho dussaniyesu [dosaniyesu (sī. syā. ka.)] ca;
mohanīye na muyhāmi, phalaṃ sammajjanāyidaṃ.
11. “Ekanavutito [ekanavute ito (sī. syā.)] kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, phalaṃ sammajjanāyidaṃ.
12. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
13. “Svāgataṃ vata me āsi, mama buddhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
14. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo

Abhāsitthāti.

Sakiṃsammajjakattherassāpadānaṃ paṭhamaṃ.