2. Ekadussadāyakatthera-apadānaṃ

15. “Nagare haṃsavatiyā, ahosiṃ tiṇahārako;
tiṇahārena jīvāmi, tena posemi dārake.
16. “Padumuttaro nāma jino, sabbadhammāna pāragū;
tamandhakāraṃ nāsetvā, uppajji lokanāyako.
17. “Sake ghare nisīditvā, evaṃ cintesi tāvade;
‘buddho loke samuppanno, deyyadhammo na vijjati.
18. “‘Idaṃ me sāṭakaṃ ekaṃ, natthi me koci dāyako;
dukkho nirayasamphasso, ropayissāmi dakkhiṇaṃ’.
19. “Evāhaṃ cintayitvāna, sakaṃ cittaṃ pasādayiṃ;
ekaṃ dussaṃ gahetvāna, buddhaseṭṭhassadāsahaṃ.
20. “Ekaṃ dussaṃ daditvāna, ukkuṭṭhiṃ sampavattayiṃ;
‘yadi buddho tuvaṃ vīra, tārehi maṃ mahāmuni’.
21. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mama dānaṃ pakittento, akā me anumodanaṃ.
22. “‘Iminā ekadussena, cetanāpaṇidhīhi ca;
kappasatasahassāni, vinipātaṃ na gacchasi.
23. “‘Chattiṃsakkhattuṃ devindo, devarajjaṃ karissasi;
tettiṃsakkhattuṃ rājā ca, cakkavattī [cakkavatti (syā.)] bhavissasi.
24. “‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ [asaṅkayaṃ (syā. ka.) evamuparipi];
devaloke manusse vā, saṃsaranto tuvaṃ bhave.
25. “‘Rūpavā guṇasampanno, anavakkantadehavā [anuvattanta… (syā)];
akkhobhaṃ amitaṃ dussaṃ, labhissasi yadicchakaṃ’.
26. “Idaṃ vatvāna sambuddho, jalajuttamanāmako;
nabhaṃ abbhuggamī vīro [dhīro (sī. syā.)], haṃsarājāva ambare.
27. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
bhoge me ūnatā natthi, ekadussassidaṃ phalaṃ.
28. “Paduddhāre paduddhāre, dussaṃ nibbattate mamaṃ;
heṭṭhā dussamhi tiṭṭhāmi, uparicchadanaṃ mama.
29. “Cakkavāḷaṃ upādāya, sakānanaṃ sapabbataṃ;
icchamāno cahaṃ ajja, dussehacchādayeyya taṃ.
30. “Teneva ekadussena, saṃsaranto bhavābhave;
suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave.
31. “Vipākaṃ vi-ekadussassa, nājjhagaṃ katthacikkhayaṃ;
ayaṃ me antimā jāti, vipaccati idhāpi me.
32. “Satasahassito kappe, yaṃ dussamadadiṃ tadā;
duggatiṃ nābhijānāmi, ekadussassidaṃ phalaṃ.
33. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
34. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
35. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.

Ekadussadāyakattherassāpadānaṃ dutiyaṃ.