3. Ekāsanadāyakatthera-apadānaṃ

36. “Himavantassāvidūre gosito nāma pabbato;
assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
37. “Nārado nāma nāmena, kassapo iti maṃ vidū;
suddhimaggaṃ gavesanto, vasāmi gosite tadā.
38. “Padumuttaro nāma jino, sabbadhammāna pāragū;
vivekakāmo sambuddho, agañchi anilañjasā.
39. “Vanagge gacchamānassa, disvā raṃsiṃ mahesino;
kaṭṭhamañcaṃ paññāpetvā, ajinañca apatthariṃ.
40. “Āsanaṃ paññāpetvāna, sire katvāna añjaliṃ;
somanassaṃ paveditvā, idaṃ vacanamabraviṃ.
41. “‘Sallakatto mahāvīra, āturānaṃ tikicchako;
mamaṃ rogaparetassa [rāga… (syā.)], tikicchaṃ dehi nāyaka.
42. “‘Kallatthikā ye passanti, buddhaseṭṭha tuvaṃ mune;
dhuvatthasiddhiṃ papponti, etesaṃ ajaro [jajjaro (sī. pī. ka.)] bhave.
43. “‘Na me deyyadhammo atthi, pavattaphalabhojihaṃ;
idaṃ me āsanaṃ atthi [na me deyyaṃ tava atthi (sī. syā.)], nisīda kaṭṭhamañcake’.
44. “Nisīdi tattha bhagavā, asambhītova [acchambhitova (syā. ka.)] kesarī;
muhuttaṃ vītināmetvā, idaṃ vacanamabravi.
45. “‘Visaṭṭho [vissattho (sī. pī), vissaṭṭho (syā. ka.)] hohi mā bhāyi, laddho jotiraso tayā;
yaṃ tuyhaṃ patthitaṃ sabbaṃ, paripūrissatināgate [paripūrissatāsanaṃ (syā. ka.)].
46. “‘Na moghaṃ taṃ kataṃ tuyhaṃ, puññakkhette anuttare;
sakkā uddharituṃ attā, yassa cittaṃ paṇīhitaṃ [sunīhitaṃ (syā.)].
47. “‘Imināsanadānena, cetanāpaṇidhīhi ca;
kappasatasahassāni, vinipātaṃ na gacchasi.
48. “‘Paññāsakkhattuṃ devindo, devarajjaṃ karissasi;
asītikkhattuṃ rājā ca, cakkavattī bhavissasi.
49. “‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
sabbattha sukhito hutvā, saṃsāre saṃsarissasi’.
50. “Idaṃ vatvāna sambuddho, jalajuttamanāmako;
nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
51. “Hatthiyānaṃ assayānaṃ, sarathaṃ sandamānikaṃ;
labhāmi sabbamevetaṃ, ekāsanassidaṃ phalaṃ.
52. “Kānanaṃ pavisitvāpi, yadā icchāmi āsanaṃ;
mama saṅkappamaññāya, pallaṅko upatiṭṭhati.
53. “Vārimajjhagato santo, yadā icchāmi āsanaṃ;
mama saṅkappamaññāya, pallaṅko upatiṭṭhati.
54. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
pallaṅkasatasahassāni, parivārenti maṃ sadā.
55. “Duve bhave saṃsarāmi, devatte atha mānuse;
duve kule pajāyāmi, khattiye atha brāhmaṇe.
56. “Ekāsanaṃ daditvāna, puññakkhette anuttare;
dhammapallaṅkamādāya [dhammapallaṅkamaññāya (syā. ka.)], viharāmi anāsavo.
57. “Satasahassito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, ekāsanassidaṃ phalaṃ.
58. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
59. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
60. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo

abhāsitthāti;

ekāsanadāyakattherassāpadānaṃ tatiyaṃ;