4. Sattakadambapupphiyatthera-apadānaṃ

61. “Himavantassāvidūre, kukkuṭo [kadambo (sī. syā. pī.)] nāma pabbato;
tamhi pabbatapādamhi, satta buddhā vasiṃsu te.
62. “Kadambaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;
satta mālā gahetvāna, puññacittena [puṇṇacittena (ka.)] okiriṃ.
63. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
64. “Catunnavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
65. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
66. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
67. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā sattakadambapupphiyo thero imā

gāthāyo abhāsitthāti;

sattakadambapupphiyattherassāpadānaṃ catutthaṃ;