5. Koraṇḍapupphiyatthera-apadānaṃ

68. “Vanakammiko pure āsiṃ, pitumātumatenahaṃ [pitupitāmahenahaṃ (sī. syā. pī.)];
pasumārena jīvāmi, kusalaṃ me na vijjati.
69. “Mama āsayasāmantā, tisso lokagganāyako;
padāni tīṇi dassesi, anukampāya cakkhumā.
70. “Akkante ca pade disvā, tissanāmassa satthuno;
haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.
71. “Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;
sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ.
72. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
73. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
koraṇḍavaṇṇakoyeva, suppabhāso bhavāmahaṃ.
74. “Dvenavute ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.
75. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
76. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
77. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.

Koraṇḍapupphiyattherassāpadānaṃ pañcamaṃ.