6. Ghatamaṇḍadāyakatthera-apadānaṃ

78. “Sucintitaṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;
upaviṭṭhaṃ mahāraññaṃ, vātābādhena pīḷitaṃ.
79. “Disvā cittaṃ pasādetvā, ghatamaṇḍamupānayiṃ;
katattā ācitattā ca, gaṅgā bhāgīrathī ayaṃ.
80. “Mahāsamuddā cattāro, ghataṃ sampajjare mama;
ayañca pathavī ghorā, appamāṇā asaṅkhiyā.
81. “Mama saṅkappamaññāya, bhavate madhusakkarā;
cātuddīpā [catuddisā (syā.)] ime rukkhā, pādapā dharaṇīruhā.
82. “Mama saṅkappamaññāya, kapparukkhā bhavanti te;
paññāsakkhattuṃ devindo, devarajjamakārayiṃ.
83. “Ekapaññāsakkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
84. “Catunnavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, ghatamaṇḍassidaṃ phalaṃ.
85. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
86. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
87. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo

abhāsitthāti;

ghatamaṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ;